दृब्ध ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दृब्धः
दृब्धौ
दृब्धाः
സംബോധന
दृब्ध
दृब्धौ
दृब्धाः
ദ്വിതീയാ
दृब्धम्
दृब्धौ
दृब्धान्
തൃതീയാ
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ചതുർഥീ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
പഞ്ചമീ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ഷഷ്ഠീ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
സപ്തമീ
दृब्धे
दृब्धयोः
दृब्धेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दृब्धः
दृब्धौ
दृब्धाः
സംബോധന
दृब्ध
दृब्धौ
दृब्धाः
ദ്വിതീയാ
दृब्धम्
दृब्धौ
दृब्धान्
തൃതീയാ
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ചതുർഥീ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
പഞ്ചമീ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ഷഷ്ഠീ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
സപ്തമീ
दृब्धे
दृब्धयोः
दृब्धेषु


മറ്റുള്ളവ