दृब्ध શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दृब्धः
दृब्धौ
दृब्धाः
સંબોધન
दृब्ध
दृब्धौ
दृब्धाः
દ્વિતીયા
दृब्धम्
दृब्धौ
दृब्धान्
તૃતીયા
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ચતુર્થી
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
પંચમી
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ષષ્ઠી
दृब्धस्य
दृब्धयोः
दृब्धानाम्
સપ્તમી
दृब्धे
दृब्धयोः
दृब्धेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दृब्धः
दृब्धौ
दृब्धाः
સંબોધન
दृब्ध
दृब्धौ
दृब्धाः
દ્વિતીયા
दृब्धम्
दृब्धौ
दृब्धान्
તૃતીયા
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
ચતુર્થી
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
પંચમી
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ષષ્ઠી
दृब्धस्य
दृब्धयोः
दृब्धानाम्
સપ્તમી
दृब्धे
दृब्धयोः
दृब्धेषु


અન્ય