दृन्भू ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
സംബോധന
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
ദ്വിതീയാ
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
തൃതീയാ
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
ചതുർഥീ
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
പഞ്ചമീ
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
ഷഷ്ഠീ
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
സപ്തമീ
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
സംബോധന
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
ദ്വിതീയാ
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
തൃതീയാ
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
ചതുർഥീ
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
പഞ്ചമീ
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
ഷഷ്ഠീ
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
സപ്തമീ
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु