दृन्भू શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
સંબોધન
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
દ્વિતીયા
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
તૃતીયા
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
ચતુર્થી
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
પંચમી
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
ષષ્ઠી
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
સપ્તમી
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
સંબોધન
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
દ્વિતીયા
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
તૃતીયા
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
ચતુર્થી
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
પંચમી
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
ષષ્ઠી
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
સપ્તમી
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु