दृंहितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
സംബോധന
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
ദ്വിതീയാ
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
തൃതീയാ
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ചതുർഥീ
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
പഞ്ചമീ
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ഷഷ്ഠീ
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
സപ്തമീ
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
സംബോധന
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
ദ്വിതീയാ
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
തൃതീയാ
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ചതുർഥീ
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
പഞ്ചമീ
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ഷഷ്ഠീ
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
സപ്തമീ
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु


മറ്റുള്ളവ