दृंहितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
સંબોધન
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
દ્વિતીયા
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
તૃતીયા
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ચતુર્થી
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
પંચમી
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ષષ્ઠી
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
સપ્તમી
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
સંબોધન
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
દ્વિતીયા
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
તૃતીયા
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
ચતુર્થી
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
પંચમી
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ષષ્ઠી
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
સપ્તમી
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु


અન્ય