दूर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दूरम्
दूरे
दूराणि
સંબોધન
दूर
दूरे
दूराणि
દ્વિતીયા
दूरम्
दूरे
दूराणि
તૃતીયા
दूरेण
दूराभ्याम्
दूरैः
ચતુર્થી
दूराय
दूराभ्याम्
दूरेभ्यः
પંચમી
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
ષષ્ઠી
दूरस्य
दूरयोः
दूराणाम्
સપ્તમી
दूरे
दूरयोः
दूरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दूरम्
दूरे
दूराणि
સંબોધન
दूर
दूरे
दूराणि
દ્વિતીયા
दूरम्
दूरे
दूराणि
તૃતીયા
दूरेण
दूराभ्याम्
दूरैः
ચતુર્થી
दूराय
दूराभ्याम्
दूरेभ्यः
પંચમી
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
ષષ્ઠી
दूरस्य
दूरयोः
दूराणाम्
સપ્તમી
दूरे
दूरयोः
दूरेषु