दुह्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दुह्यम्
दुह्ये
दुह्यानि
સંબોધન
दुह्य
दुह्ये
दुह्यानि
દ્વિતીયા
दुह्यम्
दुह्ये
दुह्यानि
તૃતીયા
दुह्येन
दुह्याभ्याम्
दुह्यैः
ચતુર્થી
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
પંચમી
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
ષષ્ઠી
दुह्यस्य
दुह्ययोः
दुह्यानाम्
સપ્તમી
दुह्ये
दुह्ययोः
दुह्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दुह्यम्
दुह्ये
दुह्यानि
સંબોધન
दुह्य
दुह्ये
दुह्यानि
દ્વિતીયા
दुह्यम्
दुह्ये
दुह्यानि
તૃતીયા
दुह्येन
दुह्याभ्याम्
दुह्यैः
ચતુર્થી
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
પંચમી
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
ષષ્ઠી
दुह्यस्य
दुह्ययोः
दुह्यानाम्
સપ્તમી
दुह्ये
दुह्ययोः
दुह्येषु


અન્ય