दुह् શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धुक् / धुग्
दुहौ
दुहः
સંબોધન
धुक् / धुग्
दुहौ
दुहः
દ્વિતીયા
दुहम्
दुहौ
दुहः
તૃતીયા
दुहा
धुग्भ्याम्
धुग्भिः
ચતુર્થી
दुहे
धुग्भ्याम्
धुग्भ्यः
પંચમી
दुहः
धुग्भ्याम्
धुग्भ्यः
ષષ્ઠી
दुहः
दुहोः
दुहाम्
સપ્તમી
दुहि
दुहोः
धुक्षु
એક.
દ્વિ
બહુ.
પ્રથમા
धुक् / धुग्
दुहौ
दुहः
સંબોધન
धुक् / धुग्
दुहौ
दुहः
દ્વિતીયા
दुहम्
दुहौ
दुहः
તૃતીયા
दुहा
धुग्भ्याम्
धुग्भिः
ચતુર્થી
दुहे
धुग्भ्याम्
धुग्भ्यः
પંચમી
दुहः
धुग्भ्याम्
धुग्भ्यः
ષષ્ઠી
दुहः
दुहोः
दुहाम्
સપ્તમી
दुहि
दुहोः
धुक्षु