दुहती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दुहती
दुहत्यौ
दुहत्यः
സംബോധന
दुहति
दुहत्यौ
दुहत्यः
ദ്വിതീയാ
दुहतीम्
दुहत्यौ
दुहतीः
തൃതീയാ
दुहत्या
दुहतीभ्याम्
दुहतीभिः
ചതുർഥീ
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
പഞ്ചമീ
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
ഷഷ്ഠീ
दुहत्याः
दुहत्योः
दुहतीनाम्
സപ്തമീ
दुहत्याम्
दुहत्योः
दुहतीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दुहती
दुहत्यौ
दुहत्यः
സംബോധന
दुहति
दुहत्यौ
दुहत्यः
ദ്വിതീയാ
दुहतीम्
दुहत्यौ
दुहतीः
തൃതീയാ
दुहत्या
दुहतीभ्याम्
दुहतीभिः
ചതുർഥീ
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
പഞ്ചമീ
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
ഷഷ്ഠീ
दुहत्याः
दुहत्योः
दुहतीनाम्
സപ്തമീ
दुहत्याम्
दुहत्योः
दुहतीषु


മറ്റുള്ളവ