दुहती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दुहती
दुहत्यौ
दुहत्यः
સંબોધન
दुहति
दुहत्यौ
दुहत्यः
દ્વિતીયા
दुहतीम्
दुहत्यौ
दुहतीः
તૃતીયા
दुहत्या
दुहतीभ्याम्
दुहतीभिः
ચતુર્થી
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
પંચમી
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
ષષ્ઠી
दुहत्याः
दुहत्योः
दुहतीनाम्
સપ્તમી
दुहत्याम्
दुहत्योः
दुहतीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दुहती
दुहत्यौ
दुहत्यः
સંબોધન
दुहति
दुहत्यौ
दुहत्यः
દ્વિતીયા
दुहतीम्
दुहत्यौ
दुहतीः
તૃતીયા
दुहत्या
दुहतीभ्याम्
दुहतीभिः
ચતુર્થી
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
પંચમી
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
ષષ્ઠી
दुहत्याः
दुहत्योः
दुहतीनाम्
સપ્તમી
दुहत्याम्
दुहत्योः
दुहतीषु


અન્ય