दुर्वासस् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दुर्वासाः
दुर्वाससौ
दुर्वाससः
സംബോധന
दुर्वासः
दुर्वाससौ
दुर्वाससः
ദ്വിതീയാ
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
തൃതീയാ
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
ചതുർഥീ
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
പഞ്ചമീ
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
ഷഷ്ഠീ
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
സപ്തമീ
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दुर्वासाः
दुर्वाससौ
दुर्वाससः
സംബോധന
दुर्वासः
दुर्वाससौ
दुर्वाससः
ദ്വിതീയാ
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
തൃതീയാ
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
ചതുർഥീ
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
പഞ്ചമീ
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
ഷഷ്ഠീ
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
സപ്തമീ
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु


മറ്റുള്ളവ