दुर्वासस् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दुर्वासाः
दुर्वाससौ
दुर्वाससः
સંબોધન
दुर्वासः
दुर्वाससौ
दुर्वाससः
દ્વિતીયા
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
તૃતીયા
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
ચતુર્થી
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
પંચમી
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
ષષ્ઠી
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
સપ્તમી
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दुर्वासाः
दुर्वाससौ
दुर्वाससः
સંબોધન
दुर्वासः
दुर्वाससौ
दुर्वाससः
દ્વિતીયા
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
તૃતીયા
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
ચતુર્થી
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
પંચમી
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
ષષ્ઠી
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
સપ્તમી
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु


અન્ય