दुग्धवत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
સંબોધન
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
દ્વિતીયા
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
તૃતીયા
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
ચતુર્થી
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
પંચમી
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
ષષ્ઠી
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
સપ્તમી
दुग्धवति
दुग्धवतोः
दुग्धवत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
સંબોધન
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
દ્વિતીયા
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
તૃતીયા
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
ચતુર્થી
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
પંચમી
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
ષષ્ઠી
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
સપ્તમી
दुग्धवति
दुग्धवतोः
दुग्धवत्सु


અન્ય