दुःखक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दुःखकः
दुःखकौ
दुःखकाः
സംബോധന
दुःखक
दुःखकौ
दुःखकाः
ദ്വിതീയാ
दुःखकम्
दुःखकौ
दुःखकान्
തൃതീയാ
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
ചതുർഥീ
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
പഞ്ചമീ
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
ഷഷ്ഠീ
दुःखकस्य
दुःखकयोः
दुःखकानाम्
സപ്തമീ
दुःखके
दुःखकयोः
दुःखकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दुःखकः
दुःखकौ
दुःखकाः
സംബോധന
दुःखक
दुःखकौ
दुःखकाः
ദ്വിതീയാ
दुःखकम्
दुःखकौ
दुःखकान्
തൃതീയാ
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
ചതുർഥീ
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
പഞ്ചമീ
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
ഷഷ്ഠീ
दुःखकस्य
दुःखकयोः
दुःखकानाम्
സപ്തമീ
दुःखके
दुःखकयोः
दुःखकेषु


മറ്റുള്ളവ