दुःखक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दुःखकः
दुःखकौ
दुःखकाः
સંબોધન
दुःखक
दुःखकौ
दुःखकाः
દ્વિતીયા
दुःखकम्
दुःखकौ
दुःखकान्
તૃતીયા
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
ચતુર્થી
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
પંચમી
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
ષષ્ઠી
दुःखकस्य
दुःखकयोः
दुःखकानाम्
સપ્તમી
दुःखके
दुःखकयोः
दुःखकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दुःखकः
दुःखकौ
दुःखकाः
સંબોધન
दुःखक
दुःखकौ
दुःखकाः
દ્વિતીયા
दुःखकम्
दुःखकौ
दुःखकान्
તૃતીયા
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
ચતુર્થી
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
પંચમી
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
ષષ્ઠી
दुःखकस्य
दुःखकयोः
दुःखकानाम्
સપ્તમી
दुःखके
दुःखकयोः
दुःखकेषु


અન્ય