दीधायक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दीधायकः
दीधायकौ
दीधायकाः
സംബോധന
दीधायक
दीधायकौ
दीधायकाः
ദ്വിതീയാ
दीधायकम्
दीधायकौ
दीधायकान्
തൃതീയാ
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
ചതുർഥീ
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
പഞ്ചമീ
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
ഷഷ്ഠീ
दीधायकस्य
दीधायकयोः
दीधायकानाम्
സപ്തമീ
दीधायके
दीधायकयोः
दीधायकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दीधायकः
दीधायकौ
दीधायकाः
സംബോധന
दीधायक
दीधायकौ
दीधायकाः
ദ്വിതീയാ
दीधायकम्
दीधायकौ
दीधायकान्
തൃതീയാ
दीधायकेन
दीधायकाभ्याम्
दीधायकैः
ചതുർഥീ
दीधायकाय
दीधायकाभ्याम्
दीधायकेभ्यः
പഞ്ചമീ
दीधायकात् / दीधायकाद्
दीधायकाभ्याम्
दीधायकेभ्यः
ഷഷ്ഠീ
दीधायकस्य
दीधायकयोः
दीधायकानाम्
സപ്തമീ
दीधायके
दीधायकयोः
दीधायकेषु


മറ്റുള്ളവ