दिग्वासस् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दिग्वासः
दिग्वाससी
दिग्वासांसि
સંબોધન
दिग्वासः
दिग्वाससी
दिग्वासांसि
દ્વિતીયા
दिग्वासः
दिग्वाससी
दिग्वासांसि
તૃતીયા
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
ચતુર્થી
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
પંચમી
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
ષષ્ઠી
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
સપ્તમી
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दिग्वासः
दिग्वाससी
दिग्वासांसि
સંબોધન
दिग्वासः
दिग्वाससी
दिग्वासांसि
દ્વિતીયા
दिग्वासः
दिग्वाससी
दिग्वासांसि
તૃતીયા
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
ચતુર્થી
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
પંચમી
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
ષષ્ઠી
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
સપ્તમી
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु


અન્ય