दासमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दासमानः
दासमानौ
दासमानाः
സംബോധന
दासमान
दासमानौ
दासमानाः
ദ്വിതീയാ
दासमानम्
दासमानौ
दासमानान्
തൃതീയാ
दासमानेन
दासमानाभ्याम्
दासमानैः
ചതുർഥീ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
പഞ്ചമീ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ഷഷ്ഠീ
दासमानस्य
दासमानयोः
दासमानानाम्
സപ്തമീ
दासमाने
दासमानयोः
दासमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दासमानः
दासमानौ
दासमानाः
സംബോധന
दासमान
दासमानौ
दासमानाः
ദ്വിതീയാ
दासमानम्
दासमानौ
दासमानान्
തൃതീയാ
दासमानेन
दासमानाभ्याम्
दासमानैः
ചതുർഥീ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
പഞ്ചമീ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ഷഷ്ഠീ
दासमानस्य
दासमानयोः
दासमानानाम्
സപ്തമീ
दासमाने
दासमानयोः
दासमानेषु


മറ്റുള്ളവ