दासमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दासमानः
दासमानौ
दासमानाः
સંબોધન
दासमान
दासमानौ
दासमानाः
દ્વિતીયા
दासमानम्
दासमानौ
दासमानान्
તૃતીયા
दासमानेन
दासमानाभ्याम्
दासमानैः
ચતુર્થી
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
પંચમી
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ષષ્ઠી
दासमानस्य
दासमानयोः
दासमानानाम्
સપ્તમી
दासमाने
दासमानयोः
दासमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दासमानः
दासमानौ
दासमानाः
સંબોધન
दासमान
दासमानौ
दासमानाः
દ્વિતીયા
दासमानम्
दासमानौ
दासमानान्
તૃતીયા
दासमानेन
दासमानाभ्याम्
दासमानैः
ચતુર્થી
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
પંચમી
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ષષ્ઠી
दासमानस्य
दासमानयोः
दासमानानाम्
સપ્તમી
दासमाने
दासमानयोः
दासमानेषु


અન્ય