दासमान শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
दासमानः
दासमानौ
दासमानाः
সম্বোধন
दासमान
दासमानौ
दासमानाः
দ্বিতীয়া
दासमानम्
दासमानौ
दासमानान्
তৃতীয়া
दासमानेन
दासमानाभ्याम्
दासमानैः
চতুৰ্থী
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
পঞ্চমী
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ষষ্ঠী
दासमानस्य
दासमानयोः
दासमानानाम्
সপ্তমী
दासमाने
दासमानयोः
दासमानेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
दासमानः
दासमानौ
दासमानाः
সম্বোধন
दासमान
दासमानौ
दासमानाः
দ্বিতীয়া
दासमानम्
दासमानौ
दासमानान्
তৃতীয়া
दासमानेन
दासमानाभ्याम्
दासमानैः
চতুৰ্থী
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
পঞ্চমী
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ষষ্ঠী
दासमानस्य
दासमानयोः
दासमानानाम्
সপ্তমী
दासमाने
दासमानयोः
दासमानेषु


অন্য