दारु ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दारुः
दारू
दारवः
സംബോധന
दारो
दारू
दारवः
ദ്വിതീയാ
दारुम्
दारू
दारून्
തൃതീയാ
दारुणा
दारुभ्याम्
दारुभिः
ചതുർഥീ
दारवे
दारुभ्याम्
दारुभ्यः
പഞ്ചമീ
दारोः
दारुभ्याम्
दारुभ्यः
ഷഷ്ഠീ
दारोः
दार्वोः
दारूणाम्
സപ്തമീ
दारौ
दार्वोः
दारुषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दारुः
दारू
दारवः
സംബോധന
दारो
दारू
दारवः
ദ്വിതീയാ
दारुम्
दारू
दारून्
തൃതീയാ
दारुणा
दारुभ्याम्
दारुभिः
ചതുർഥീ
दारवे
दारुभ्याम्
दारुभ्यः
പഞ്ചമീ
दारोः
दारुभ्याम्
दारुभ्यः
ഷഷ്ഠീ
दारोः
दार्वोः
दारूणाम्
സപ്തമീ
दारौ
दार्वोः
दारुषु


മറ്റുള്ളവ