दारु શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दारुः
दारू
दारवः
સંબોધન
दारो
दारू
दारवः
દ્વિતીયા
दारुम्
दारू
दारून्
તૃતીયા
दारुणा
दारुभ्याम्
दारुभिः
ચતુર્થી
दारवे
दारुभ्याम्
दारुभ्यः
પંચમી
दारोः
दारुभ्याम्
दारुभ्यः
ષષ્ઠી
दारोः
दार्वोः
दारूणाम्
સપ્તમી
दारौ
दार्वोः
दारुषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दारुः
दारू
दारवः
સંબોધન
दारो
दारू
दारवः
દ્વિતીયા
दारुम्
दारू
दारून्
તૃતીયા
दारुणा
दारुभ्याम्
दारुभिः
ચતુર્થી
दारवे
दारुभ्याम्
दारुभ्यः
પંચમી
दारोः
दारुभ्याम्
दारुभ्यः
ષષ્ઠી
दारोः
दार्वोः
दारूणाम्
સપ્તમી
दारौ
दार्वोः
दारुषु


અન્ય