दारु শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
दारुः
दारू
दारवः
সম্বোধন
दारो
दारू
दारवः
দ্বিতীয়া
दारुम्
दारू
दारून्
তৃতীয়া
दारुणा
दारुभ्याम्
दारुभिः
চতুৰ্থী
दारवे
दारुभ्याम्
दारुभ्यः
পঞ্চমী
दारोः
दारुभ्याम्
दारुभ्यः
ষষ্ঠী
दारोः
दार्वोः
दारूणाम्
সপ্তমী
दारौ
दार्वोः
दारुषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
दारुः
दारू
दारवः
সম্বোধন
दारो
दारू
दारवः
দ্বিতীয়া
दारुम्
दारू
दारून्
তৃতীয়া
दारुणा
दारुभ्याम्
दारुभिः
চতুৰ্থী
दारवे
दारुभ्याम्
दारुभ्यः
পঞ্চমী
दारोः
दारुभ्याम्
दारुभ्यः
ষষ্ঠী
दारोः
दार्वोः
दारूणाम्
সপ্তমী
दारौ
दार्वोः
दारुषु


অন্য