दवितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दवितव्यः
दवितव्यौ
दवितव्याः
സംബോധന
दवितव्य
दवितव्यौ
दवितव्याः
ദ്വിതീയാ
दवितव्यम्
दवितव्यौ
दवितव्यान्
തൃതീയാ
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ചതുർഥീ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
പഞ്ചമീ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ഷഷ്ഠീ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
സപ്തമീ
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दवितव्यः
दवितव्यौ
दवितव्याः
സംബോധന
दवितव्य
दवितव्यौ
दवितव्याः
ദ്വിതീയാ
दवितव्यम्
दवितव्यौ
दवितव्यान्
തൃതീയാ
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ചതുർഥീ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
പഞ്ചമീ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ഷഷ്ഠീ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
സപ്തമീ
दवितव्ये
दवितव्ययोः
दवितव्येषु


മറ്റുള്ളവ