दवितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दवितव्यः
दवितव्यौ
दवितव्याः
સંબોધન
दवितव्य
दवितव्यौ
दवितव्याः
દ્વિતીયા
दवितव्यम्
दवितव्यौ
दवितव्यान्
તૃતીયા
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ચતુર્થી
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
પંચમી
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ષષ્ઠી
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
સપ્તમી
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दवितव्यः
दवितव्यौ
दवितव्याः
સંબોધન
दवितव्य
दवितव्यौ
दवितव्याः
દ્વિતીયા
दवितव्यम्
दवितव्यौ
दवितव्यान्
તૃતીયા
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
ચતુર્થી
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
પંચમી
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ષષ્ઠી
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
સપ્તમી
दवितव्ये
दवितव्ययोः
दवितव्येषु


અન્ય