दर्पितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
સંબોધન
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
દ્વિતીયા
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
તૃતીયા
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
ચતુર્થી
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
પંચમી
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
ષષ્ઠી
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
સપ્તમી
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
સંબોધન
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
દ્વિતીયા
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
તૃતીયા
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
ચતુર્થી
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
પંચમી
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
ષષ્ઠી
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
સપ્તમી
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु


અન્ય