दरिद्रित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
સંબોધન
दरिद्रित
दरिद्रितौ
दरिद्रिताः
દ્વિતીયા
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
તૃતીયા
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
ચતુર્થી
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
પંચમી
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
ષષ્ઠી
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
સપ્તમી
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दरिद्रितः
दरिद्रितौ
दरिद्रिताः
સંબોધન
दरिद्रित
दरिद्रितौ
दरिद्रिताः
દ્વિતીયા
दरिद्रितम्
दरिद्रितौ
दरिद्रितान्
તૃતીયા
दरिद्रितेन
दरिद्रिताभ्याम्
दरिद्रितैः
ચતુર્થી
दरिद्रिताय
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
પંચમી
दरिद्रितात् / दरिद्रिताद्
दरिद्रिताभ्याम्
दरिद्रितेभ्यः
ષષ્ઠી
दरिद्रितस्य
दरिद्रितयोः
दरिद्रितानाम्
સપ્તમી
दरिद्रिते
दरिद्रितयोः
दरिद्रितेषु


અન્ય