दरद શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दरदः
दरदौ
दरदाः
સંબોધન
दरद
दरदौ
दरदाः
દ્વિતીયા
दरदम्
दरदौ
दरदान्
તૃતીયા
दरदेन
दरदाभ्याम्
दरदैः
ચતુર્થી
दरदाय
दरदाभ्याम्
दरदेभ्यः
પંચમી
दरदात् / दरदाद्
दरदाभ्याम्
दरदेभ्यः
ષષ્ઠી
दरदस्य
दरदयोः
दरदानाम्
સપ્તમી
दरदे
दरदयोः
दरदेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दरदः
दरदौ
दरदाः
સંબોધન
दरद
दरदौ
दरदाः
દ્વિતીયા
दरदम्
दरदौ
दरदान्
તૃતીયા
दरदेन
दरदाभ्याम्
दरदैः
ચતુર્થી
दरदाय
दरदाभ्याम्
दरदेभ्यः
પંચમી
दरदात् / दरदाद्
दरदाभ्याम्
दरदेभ्यः
ષષ્ઠી
दरदस्य
दरदयोः
दरदानाम्
સપ્તમી
दरदे
दरदयोः
दरदेषु


અન્ય