दया ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दया
दये
दयाः
സംബോധന
दये
दये
दयाः
ദ്വിതീയാ
दयाम्
दये
दयाः
തൃതീയാ
दयया
दयाभ्याम्
दयाभिः
ചതുർഥീ
दयायै
दयाभ्याम्
दयाभ्यः
പഞ്ചമീ
दयायाः
दयाभ्याम्
दयाभ्यः
ഷഷ്ഠീ
दयायाः
दययोः
दयानाम्
സപ്തമീ
दयायाम्
दययोः
दयासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दया
दये
दयाः
സംബോധന
दये
दये
दयाः
ദ്വിതീയാ
दयाम्
दये
दयाः
തൃതീയാ
दयया
दयाभ्याम्
दयाभिः
ചതുർഥീ
दयायै
दयाभ्याम्
दयाभ्यः
പഞ്ചമീ
दयायाः
दयाभ्याम्
दयाभ्यः
ഷഷ്ഠീ
दयायाः
दययोः
दयानाम्
സപ്തമീ
दयायाम्
दययोः
दयासु


മറ്റുള്ളവ