दधृष् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
दधृक् / दधृग्
दधृषौ
दधृषः
സംബോധന
दधृक् / दधृग्
दधृषौ
दधृषः
ദ്വിതീയാ
दधृषम्
दधृषौ
दधृषः
തൃതീയാ
दधृषा
दधृग्भ्याम्
दधृग्भिः
ചതുർഥീ
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
പഞ്ചമീ
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
ഷഷ്ഠീ
दधृषः
दधृषोः
दधृषाम्
സപ്തമീ
दधृषि
दधृषोः
दधृक्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
दधृक् / दधृग्
दधृषौ
दधृषः
സംബോധന
दधृक् / दधृग्
दधृषौ
दधृषः
ദ്വിതീയാ
दधृषम्
दधृषौ
दधृषः
തൃതീയാ
दधृषा
दधृग्भ्याम्
दधृग्भिः
ചതുർഥീ
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
പഞ്ചമീ
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
ഷഷ്ഠീ
दधृषः
दधृषोः
दधृषाम्
സപ്തമീ
दधृषि
दधृषोः
दधृक्षु