दधृष् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दधृक् / दधृग्
दधृषौ
दधृषः
સંબોધન
दधृक् / दधृग्
दधृषौ
दधृषः
દ્વિતીયા
दधृषम्
दधृषौ
दधृषः
તૃતીયા
दधृषा
दधृग्भ्याम्
दधृग्भिः
ચતુર્થી
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
પંચમી
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
ષષ્ઠી
दधृषः
दधृषोः
दधृषाम्
સપ્તમી
दधृषि
दधृषोः
दधृक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दधृक् / दधृग्
दधृषौ
दधृषः
સંબોધન
दधृक् / दधृग्
दधृषौ
दधृषः
દ્વિતીયા
दधृषम्
दधृषौ
दधृषः
તૃતીયા
दधृषा
दधृग्भ्याम्
दधृग्भिः
ચતુર્થી
दधृषे
दधृग्भ्याम्
दधृग्भ्यः
પંચમી
दधृषः
दधृग्भ्याम्
दधृग्भ्यः
ષષ્ઠી
दधृषः
दधृषोः
दधृषाम्
સપ્તમી
दधृषि
दधृषोः
दधृक्षु