दधनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दधनीयः
दधनीयौ
दधनीयाः
સંબોધન
दधनीय
दधनीयौ
दधनीयाः
દ્વિતીયા
दधनीयम्
दधनीयौ
दधनीयान्
તૃતીયા
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
ચતુર્થી
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
પંચમી
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
ષષ્ઠી
दधनीयस्य
दधनीययोः
दधनीयानाम्
સપ્તમી
दधनीये
दधनीययोः
दधनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दधनीयः
दधनीयौ
दधनीयाः
સંબોધન
दधनीय
दधनीयौ
दधनीयाः
દ્વિતીયા
दधनीयम्
दधनीयौ
दधनीयान्
તૃતીયા
दधनीयेन
दधनीयाभ्याम्
दधनीयैः
ચતુર્થી
दधनीयाय
दधनीयाभ्याम्
दधनीयेभ्यः
પંચમી
दधनीयात् / दधनीयाद्
दधनीयाभ्याम्
दधनीयेभ्यः
ષષ્ઠી
दधनीयस्य
दधनीययोः
दधनीयानाम्
સપ્તમી
दधनीये
दधनीययोः
दधनीयेषु


અન્ય