ददमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
ददमानः
ददमानौ
ददमानाः
സംബോധന
ददमान
ददमानौ
ददमानाः
ദ്വിതീയാ
ददमानम्
ददमानौ
ददमानान्
തൃതീയാ
ददमानेन
ददमानाभ्याम्
ददमानैः
ചതുർഥീ
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
പഞ്ചമീ
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
ഷഷ്ഠീ
ददमानस्य
ददमानयोः
ददमानानाम्
സപ്തമീ
ददमाने
ददमानयोः
ददमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
ददमानः
ददमानौ
ददमानाः
സംബോധന
ददमान
ददमानौ
ददमानाः
ദ്വിതീയാ
ददमानम्
ददमानौ
ददमानान्
തൃതീയാ
ददमानेन
ददमानाभ्याम्
ददमानैः
ചതുർഥീ
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
പഞ്ചമീ
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
ഷഷ്ഠീ
ददमानस्य
ददमानयोः
ददमानानाम्
സപ്തമീ
ददमाने
ददमानयोः
ददमानेषु


മറ്റുള്ളവ