ददमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ददमानः
ददमानौ
ददमानाः
સંબોધન
ददमान
ददमानौ
ददमानाः
દ્વિતીયા
ददमानम्
ददमानौ
ददमानान्
તૃતીયા
ददमानेन
ददमानाभ्याम्
ददमानैः
ચતુર્થી
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
પંચમી
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
ષષ્ઠી
ददमानस्य
ददमानयोः
ददमानानाम्
સપ્તમી
ददमाने
ददमानयोः
ददमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ददमानः
ददमानौ
ददमानाः
સંબોધન
ददमान
ददमानौ
ददमानाः
દ્વિતીયા
ददमानम्
ददमानौ
ददमानान्
તૃતીયા
ददमानेन
ददमानाभ्याम्
ददमानैः
ચતુર્થી
ददमानाय
ददमानाभ्याम्
ददमानेभ्यः
પંચમી
ददमानात् / ददमानाद्
ददमानाभ्याम्
ददमानेभ्यः
ષષ્ઠી
ददमानस्य
ददमानयोः
ददमानानाम्
સપ્તમી
ददमाने
ददमानयोः
ददमानेषु


અન્ય