दङ्घिता શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
दङ्घिता
दङ्घिते
दङ्घिताः
સંબોધન
दङ्घिते
दङ्घिते
दङ्घिताः
દ્વિતીયા
दङ्घिताम्
दङ्घिते
दङ्घिताः
તૃતીયા
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
ચતુર્થી
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
પંચમી
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
ષષ્ઠી
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
સપ્તમી
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
दङ्घिता
दङ्घिते
दङ्घिताः
સંબોધન
दङ्घिते
दङ्घिते
दङ्घिताः
દ્વિતીયા
दङ्घिताम्
दङ्घिते
दङ्घिताः
તૃતીયા
दङ्घितया
दङ्घिताभ्याम्
दङ्घिताभिः
ચતુર્થી
दङ्घितायै
दङ्घिताभ्याम्
दङ्घिताभ्यः
પંચમી
दङ्घितायाः
दङ्घिताभ्याम्
दङ्घिताभ्यः
ષષ્ઠી
दङ्घितायाः
दङ्घितयोः
दङ्घितानाम्
સપ્તમી
दङ्घितायाम्
दङ्घितयोः
दङ्घितासु


અન્ય