थुर्वियित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
थुर्वियितः
थुर्वियितौ
थुर्वियिताः
સંબોધન
थुर्वियित
थुर्वियितौ
थुर्वियिताः
દ્વિતીયા
थुर्वियितम्
थुर्वियितौ
थुर्वियितान्
તૃતીયા
थुर्वियितेन
थुर्वियिताभ्याम्
थुर्वियितैः
ચતુર્થી
थुर्वियिताय
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
પંચમી
थुर्वियितात् / थुर्वियिताद्
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
ષષ્ઠી
थुर्वियितस्य
थुर्वियितयोः
थुर्वियितानाम्
સપ્તમી
थुर्वियिते
थुर्वियितयोः
थुर्वियितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
थुर्वियितः
थुर्वियितौ
थुर्वियिताः
સંબોધન
थुर्वियित
थुर्वियितौ
थुर्वियिताः
દ્વિતીયા
थुर्वियितम्
थुर्वियितौ
थुर्वियितान्
તૃતીયા
थुर्वियितेन
थुर्वियिताभ्याम्
थुर्वियितैः
ચતુર્થી
थुर्वियिताय
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
પંચમી
थुर्वियितात् / थुर्वियिताद्
थुर्वियिताभ्याम्
थुर्वियितेभ्यः
ષષ્ઠી
थुर्वियितस्य
थुर्वियितयोः
थुर्वियितानाम्
સપ્તમી
थुर्वियिते
थुर्वियितयोः
थुर्वियितेषु


અન્ય