त्सरितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
സംബോധന
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ദ്വിതീയാ
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
തൃതീയാ
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ചതുർഥീ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
പഞ്ചമീ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ഷഷ്ഠീ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
സപ്തമീ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
സംബോധന
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
ദ്വിതീയാ
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
തൃതീയാ
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ചതുർഥീ
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
പഞ്ചമീ
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ഷഷ്ഠീ
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
സപ്തമീ
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


മറ്റുള്ളവ