त्सरितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
સંબોધન
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
દ્વિતીયા
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
તૃતીયા
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ચતુર્થી
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
પંચમી
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ષષ્ઠી
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
સપ્તમી
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्सरितव्यः
त्सरितव्यौ
त्सरितव्याः
સંબોધન
त्सरितव्य
त्सरितव्यौ
त्सरितव्याः
દ્વિતીયા
त्सरितव्यम्
त्सरितव्यौ
त्सरितव्यान्
તૃતીયા
त्सरितव्येन
त्सरितव्याभ्याम्
त्सरितव्यैः
ચતુર્થી
त्सरितव्याय
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
પંચમી
त्सरितव्यात् / त्सरितव्याद्
त्सरितव्याभ्याम्
त्सरितव्येभ्यः
ષષ્ઠી
त्सरितव्यस्य
त्सरितव्ययोः
त्सरितव्यानाम्
સપ્તમી
त्सरितव्ये
त्सरितव्ययोः
त्सरितव्येषु


અન્ય