त्विषित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्विषितः
त्विषितौ
त्विषिताः
સંબોધન
त्विषित
त्विषितौ
त्विषिताः
દ્વિતીયા
त्विषितम्
त्विषितौ
त्विषितान्
તૃતીયા
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
ચતુર્થી
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
પંચમી
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
ષષ્ઠી
त्विषितस्य
त्विषितयोः
त्विषितानाम्
સપ્તમી
त्विषिते
त्विषितयोः
त्विषितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्विषितः
त्विषितौ
त्विषिताः
સંબોધન
त्विषित
त्विषितौ
त्विषिताः
દ્વિતીયા
त्विषितम्
त्विषितौ
त्विषितान्
તૃતીયા
त्विषितेन
त्विषिताभ्याम्
त्विषितैः
ચતુર્થી
त्विषिताय
त्विषिताभ्याम्
त्विषितेभ्यः
પંચમી
त्विषितात् / त्विषिताद्
त्विषिताभ्याम्
त्विषितेभ्यः
ષષ્ઠી
त्विषितस्य
त्विषितयोः
त्विषितानाम्
સપ્તમી
त्विषिते
त्विषितयोः
त्विषितेषु


અન્ય