त्वावती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्वावती
त्वावत्यौ
त्वावत्यः
സംബോധന
त्वावति
त्वावत्यौ
त्वावत्यः
ദ്വിതീയാ
त्वावतीम्
त्वावत्यौ
त्वावतीः
തൃതീയാ
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ചതുർഥീ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
പഞ്ചമീ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ഷഷ്ഠീ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
സപ്തമീ
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्वावती
त्वावत्यौ
त्वावत्यः
സംബോധന
त्वावति
त्वावत्यौ
त्वावत्यः
ദ്വിതീയാ
त्वावतीम्
त्वावत्यौ
त्वावतीः
തൃതീയാ
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ചതുർഥീ
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
പഞ്ചമീ
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ഷഷ്ഠീ
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
സപ്തമീ
त्वावत्याम्
त्वावत्योः
त्वावतीषु


മറ്റുള്ളവ