त्वावती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्वावती
त्वावत्यौ
त्वावत्यः
સંબોધન
त्वावति
त्वावत्यौ
त्वावत्यः
દ્વિતીયા
त्वावतीम्
त्वावत्यौ
त्वावतीः
તૃતીયા
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ચતુર્થી
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
પંચમી
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ષષ્ઠી
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
સપ્તમી
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्वावती
त्वावत्यौ
त्वावत्यः
સંબોધન
त्वावति
त्वावत्यौ
त्वावत्यः
દ્વિતીયા
त्वावतीम्
त्वावत्यौ
त्वावतीः
તૃતીયા
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
ચતુર્થી
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
પંચમી
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ષષ્ઠી
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
સપ્તમી
त्वावत्याम्
त्वावत्योः
त्वावतीषु


અન્ય