त्वावती শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
त्वावती
त्वावत्यौ
त्वावत्यः
সম্বোধন
त्वावति
त्वावत्यौ
त्वावत्यः
দ্বিতীয়া
त्वावतीम्
त्वावत्यौ
त्वावतीः
তৃতীয়া
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
চতুৰ্থী
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
পঞ্চমী
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ষষ্ঠী
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
সপ্তমী
त्वावत्याम्
त्वावत्योः
त्वावतीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
त्वावती
त्वावत्यौ
त्वावत्यः
সম্বোধন
त्वावति
त्वावत्यौ
त्वावत्यः
দ্বিতীয়া
त्वावतीम्
त्वावत्यौ
त्वावतीः
তৃতীয়া
त्वावत्या
त्वावतीभ्याम्
त्वावतीभिः
চতুৰ্থী
त्वावत्यै
त्वावतीभ्याम्
त्वावतीभ्यः
পঞ্চমী
त्वावत्याः
त्वावतीभ्याम्
त्वावतीभ्यः
ষষ্ঠী
त्वावत्याः
त्वावत्योः
त्वावतीनाम्
সপ্তমী
त्वावत्याम्
त्वावत्योः
त्वावतीषु


অন্য