त्वाचक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्वाचकः
त्वाचकौ
त्वाचकाः
സംബോധന
त्वाचक
त्वाचकौ
त्वाचकाः
ദ്വിതീയാ
त्वाचकम्
त्वाचकौ
त्वाचकान्
തൃതീയാ
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
ചതുർഥീ
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
പഞ്ചമീ
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ഷഷ്ഠീ
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
സപ്തമീ
त्वाचके
त्वाचकयोः
त्वाचकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्वाचकः
त्वाचकौ
त्वाचकाः
സംബോധന
त्वाचक
त्वाचकौ
त्वाचकाः
ദ്വിതീയാ
त्वाचकम्
त्वाचकौ
त्वाचकान्
തൃതീയാ
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
ചതുർഥീ
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
പഞ്ചമീ
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ഷഷ്ഠീ
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
സപ്തമീ
त्वाचके
त्वाचकयोः
त्वाचकेषु


മറ്റുള്ളവ