त्वाचक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्वाचकः
त्वाचकौ
त्वाचकाः
સંબોધન
त्वाचक
त्वाचकौ
त्वाचकाः
દ્વિતીયા
त्वाचकम्
त्वाचकौ
त्वाचकान्
તૃતીયા
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
ચતુર્થી
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
પંચમી
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ષષ્ઠી
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
સપ્તમી
त्वाचके
त्वाचकयोः
त्वाचकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्वाचकः
त्वाचकौ
त्वाचकाः
સંબોધન
त्वाचक
त्वाचकौ
त्वाचकाः
દ્વિતીયા
त्वाचकम्
त्वाचकौ
त्वाचकान्
તૃતીયા
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
ચતુર્થી
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
પંચમી
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ષષ્ઠી
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
સપ્તમી
त्वाचके
त्वाचकयोः
त्वाचकेषु


અન્ય