त्वाचक শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
त्वाचकः
त्वाचकौ
त्वाचकाः
সম্বোধন
त्वाचक
त्वाचकौ
त्वाचकाः
দ্বিতীয়া
त्वाचकम्
त्वाचकौ
त्वाचकान्
তৃতীয়া
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
চতুৰ্থী
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
পঞ্চমী
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ষষ্ঠী
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
সপ্তমী
त्वाचके
त्वाचकयोः
त्वाचकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
त्वाचकः
त्वाचकौ
त्वाचकाः
সম্বোধন
त्वाचक
त्वाचकौ
त्वाचकाः
দ্বিতীয়া
त्वाचकम्
त्वाचकौ
त्वाचकान्
তৃতীয়া
त्वाचकेन
त्वाचकाभ्याम्
त्वाचकैः
চতুৰ্থী
त्वाचकाय
त्वाचकाभ्याम्
त्वाचकेभ्यः
পঞ্চমী
त्वाचकात् / त्वाचकाद्
त्वाचकाभ्याम्
त्वाचकेभ्यः
ষষ্ঠী
त्वाचकस्य
त्वाचकयोः
त्वाचकानाम्
সপ্তমী
त्वाचके
त्वाचकयोः
त्वाचकेषु


অন্য