त्वष्ट ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्वष्टः
त्वष्टौ
त्वष्टाः
സംബോധന
त्वष्ट
त्वष्टौ
त्वष्टाः
ദ്വിതീയാ
त्वष्टम्
त्वष्टौ
त्वष्टान्
തൃതീയാ
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
ചതുർഥീ
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
പഞ്ചമീ
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
ഷഷ്ഠീ
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
സപ്തമീ
त्वष्टे
त्वष्टयोः
त्वष्टेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्वष्टः
त्वष्टौ
त्वष्टाः
സംബോധന
त्वष्ट
त्वष्टौ
त्वष्टाः
ദ്വിതീയാ
त्वष्टम्
त्वष्टौ
त्वष्टान्
തൃതീയാ
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
ചതുർഥീ
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
പഞ്ചമീ
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
ഷഷ്ഠീ
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
സപ്തമീ
त्वष्टे
त्वष्टयोः
त्वष्टेषु


മറ്റുള്ളവ