त्वष्ट શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्वष्टः
त्वष्टौ
त्वष्टाः
સંબોધન
त्वष्ट
त्वष्टौ
त्वष्टाः
દ્વિતીયા
त्वष्टम्
त्वष्टौ
त्वष्टान्
તૃતીયા
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
ચતુર્થી
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
પંચમી
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
ષષ્ઠી
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
સપ્તમી
त्वष्टे
त्वष्टयोः
त्वष्टेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्वष्टः
त्वष्टौ
त्वष्टाः
સંબોધન
त्वष्ट
त्वष्टौ
त्वष्टाः
દ્વિતીયા
त्वष्टम्
त्वष्टौ
त्वष्टान्
તૃતીયા
त्वष्टेन
त्वष्टाभ्याम्
त्वष्टैः
ચતુર્થી
त्वष्टाय
त्वष्टाभ्याम्
त्वष्टेभ्यः
પંચમી
त्वष्टात् / त्वष्टाद्
त्वष्टाभ्याम्
त्वष्टेभ्यः
ષષ્ઠી
त्वष्टस्य
त्वष्टयोः
त्वष्टानाम्
સપ્તમી
त्वष्टे
त्वष्टयोः
त्वष्टेषु


અન્ય