त्वङ्मय ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
സംബോധന
त्वङ्मय
त्वङ्मये
त्वङ्मयानि
ദ്വിതീയാ
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
തൃതീയാ
त्वङ्मयेन
त्वङ्मयाभ्याम्
त्वङ्मयैः
ചതുർഥീ
त्वङ्मयाय
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
പഞ്ചമീ
त्वङ्मयात् / त्वङ्मयाद्
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
ഷഷ്ഠീ
त्वङ्मयस्य
त्वङ्मययोः
त्वङ्मयानाम्
സപ്തമീ
त्वङ्मये
त्वङ्मययोः
त्वङ्मयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
സംബോധന
त्वङ्मय
त्वङ्मये
त्वङ्मयानि
ദ്വിതീയാ
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
തൃതീയാ
त्वङ्मयेन
त्वङ्मयाभ्याम्
त्वङ्मयैः
ചതുർഥീ
त्वङ्मयाय
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
പഞ്ചമീ
त्वङ्मयात् / त्वङ्मयाद्
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
ഷഷ്ഠീ
त्वङ्मयस्य
त्वङ्मययोः
त्वङ्मयानाम्
സപ്തമീ
त्वङ्मये
त्वङ्मययोः
त्वङ्मयेषु


മറ്റുള്ളവ