त्वङ्मय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
સંબોધન
त्वङ्मय
त्वङ्मये
त्वङ्मयानि
દ્વિતીયા
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
તૃતીયા
त्वङ्मयेन
त्वङ्मयाभ्याम्
त्वङ्मयैः
ચતુર્થી
त्वङ्मयाय
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
પંચમી
त्वङ्मयात् / त्वङ्मयाद्
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
ષષ્ઠી
त्वङ्मयस्य
त्वङ्मययोः
त्वङ्मयानाम्
સપ્તમી
त्वङ्मये
त्वङ्मययोः
त्वङ्मयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
સંબોધન
त्वङ्मय
त्वङ्मये
त्वङ्मयानि
દ્વિતીયા
त्वङ्मयम्
त्वङ्मये
त्वङ्मयानि
તૃતીયા
त्वङ्मयेन
त्वङ्मयाभ्याम्
त्वङ्मयैः
ચતુર્થી
त्वङ्मयाय
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
પંચમી
त्वङ्मयात् / त्वङ्मयाद्
त्वङ्मयाभ्याम्
त्वङ्मयेभ्यः
ષષ્ઠી
त्वङ्मयस्य
त्वङ्मययोः
त्वङ्मयानाम्
સપ્તમી
त्वङ्मये
त्वङ्मययोः
त्वङ्मयेषु


અન્ય